B 257-8 Mahābhārata (Śāntiparvan)
Manuscript culture infobox
Filmed in: B 257/8
Title: Mahābhārata
Dimensions: 35 x 17.5 cm x 364 folios
Material: paper?
Condition: complete
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 4/593
Remarks: Rājadharma- and Mokṣadharmaparvan; forms a complete MS of the Mahābhārata with the rest of 4/593
Reel No. B 257/8
Inventory No. 30926
Title Mahābhārata (Śāntiparvan)
Remarks
Author attributed to Vyāsa
Subject Mahābhārata
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 34.5 x 18.5 cm
Binding Hole(s)
Folios 364
Lines per Page 13
Foliation figures on the verso; in the upper left-hand margin and in the lower right-hand margin
Scribe
Date of Copying
Place of Copying
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 4/593
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
nārāyaṇaṃ namaskṛtya narañ caiva narottamaṃ ||
devīṃ sarasvatīñ caiva tato jayam udīrayet || 1 ||
vaiśaṃpāyana uvāca || ||
kṛtodakās te suhṛdāṃ sarvveṣāṃ pāṇḍunaṃdanāḥ ||
viduro dhṛtarāṣṭraś ca sarvāś ca bharatastriyaḥ || 1 ||
tatra te sumahātmāno nyavasan pāṃḍunaṃdanāḥ
śaucaṃ nirvarttayiṣyaṃto māsamātraṃ bahiḥ purāt || 2 || (fol. 1v1–3)
End
pṛcchamānāya tattvena mayā caivottamā tava
katheyaṃ kathitā puṇyā dharmyā dharmabhṛtāmvara
yad ayaṃ paramo dharmmo yan māṃ pṛcchasi bhārata
āsīd vīro hy anākāṃkṣī dharmārthekaraṇe nṛpa
sa ca kila kṛtaniścayo dvijo
bhujagapatipratideśitātmakṛtyaḥ
yamaniyamasadvo vanāṃtaraṃ
parigaṇitoñchaśilāśanaḥ praviṣṭaḥ (fol. 364r5–7)
Colophon
iti śrīmahābhārate śāntiparvaṇi mokṣadharmaparvvaṇy uñchavṛttyupākhyāne saptaṣaṣtyadhikatrisato ʼdhyāyaḥ 367 samāptaś cedaṃ śāṃtiparva
yadyātra vyāsoktādhyāyaślokasaṃkhyānyūnātiriktatvaṃ dṛṣṭaṃ bhavet tallipikaraprasādena bodhyam iti śubham (fol. 364r8–9)
Microfilm Details
Reel No. B 257/8
Date of Filming 31-03-1972
Exposures 366
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 13-03-2012
Bibliography